B 333-4 Praśnottaracakranirūpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 333/4
Title: Praśnottaracakranirūpaṇa
Dimensions: 25.2 x 11.1 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4023
Remarks:
Reel No. B 333-4 Inventory No. 54620
Title Praśnottaracakranirūpaṇa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.2 x 11.1 cm
Folios 15
Lines per Folio 9–12
Place of Deposit NAK
Accession No. 5/4023
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīrāmāya || ||
daṃḍakāraṇyavicaran sītayāsaha lakṣmaṇaḥ ||
parāśaramuniṃ dṛṣṭvā papraccha kuśalāṃ (!) kathāṃ || 1 ||
kenopāyena bhagavan kāryā(2)ṇāṃ tu śubhāśubham ||
jīvanaṃ jātakādināṃ jñāyate tad vada prabho || 2 ||
tvac chrutvā muniśārdūlo rāma tvāṃ kathaye kathāṃ || || (!)
parāśara uvāca ||
śṛṇu rā(3)jan mahābhāga lokānāṃ hitakārakaṃ || 3 ||
rāmamallam iti khyātaṃ śubhāśubhaphalapradaṃ ||
cakrāṇy ahaṃ pravakṣyāmi catuḥṣaṣṭiśubhāni (!) vai || (exp. 2t. 1–3)
End
paurṇimācakraṃ 64 pravajyābhāvi (!)
- pravajyā gamanaṃ na bhavati
- saṃśayān na[[ra]]sya kuśalaṃ nāsti
- dūrastho vibhavenāgamiṣyati
- nireuddeśī śubhaṃ tiṣṭati (!)
- anuddeśī vyādhinā mṛtaḥ
- kārya preṣitasya jīvanasaṃśayaḥ
- niruddeśī varṣopari āgamiṣyati
- videśasthaḥ pathi mṛta eva
- upadrave ciṃtā nāsti
- yuddhātpalāyanaṃ dṛśyate
- yuddhe jayo bhāvi
- yātrā pathi maraṇakarā bhaviṣyati (fol. 5v1–12)
=== Colophon === (fol.)
Microfilm Details
Reel No. B 333/4
Date of Filming 01-08-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 03-03-2006
Bibliography