B 333-4 Praśnottaracakranirūpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/4
Title: Praśnottaracakranirūpaṇa
Dimensions: 25.2 x 11.1 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4023
Remarks:


Reel No. B 333-4 Inventory No. 54620

Title Praśnottaracakranirūpaṇa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 11.1 cm

Folios 15

Lines per Folio 9–12

Place of Deposit NAK

Accession No. 5/4023

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīrāmāya || ||

daṃḍakāraṇyavicaran sītayāsaha lakṣmaṇaḥ ||

parāśaramuniṃ dṛṣṭvā papraccha kuśalāṃ (!) kathāṃ || 1 ||

kenopāyena bhagavan kāryā(2)ṇāṃ tu śubhāśubham ||

jīvanaṃ jātakādināṃ jñāyate tad vada prabho || 2 ||

tvac chrutvā muniśārdūlo rāma tvāṃ kathaye kathāṃ ||  || (!)

parāśara uvāca ||

śṛṇu rā(3)jan mahābhāga lokānāṃ hitakārakaṃ || 3 ||

rāmamallam iti khyātaṃ śubhāśubhaphalapradaṃ ||

cakrāṇy ahaṃ pravakṣyāmi catuḥṣaṣṭiśubhāni (!) vai || (exp. 2t. 1–3)

End

paurṇimācakraṃ 64 pravajyābhāvi (!)

  1. pravajyā gamanaṃ na bhavati
  2. saṃśayān na[[ra]]sya kuśalaṃ nāsti
  3. dūrastho vibhavenāgamiṣyati
  4. nireuddeśī śubhaṃ tiṣṭati (!)
  5. anuddeśī vyādhinā mṛtaḥ
  6. kārya preṣitasya jīvanasaṃśayaḥ
  7. niruddeśī varṣopari āgamiṣyati
  8. videśasthaḥ pathi mṛta eva
  9. upadrave ciṃtā nāsti
  10. yuddhātpalāyanaṃ dṛśyate
  11. yuddhe jayo bhāvi
  12. yātrā pathi maraṇakarā bhaviṣyati (fol. 5v1–12)

=== Colophon === (fol.)

Microfilm Details

Reel No. B 333/4

Date of Filming 01-08-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 03-03-2006

Bibliography